Gaŋ̇gaalaharī | Pīyūs̭halaharī
गंगालहरी | पीयूषलहरी


"Ganges River, Varanasi, Uttar Pradesh, India" by Babasteve, via Wikimedia Commons, is licensed under [CC BY 2.0].
https://commons.wikimedia.org/wiki/File:Varanasiganga.jpg

Paṋḓita Jagannaatha
पण्डित जगन्नाथ

An Indicode edition. www.indicode.org
[Page]

Copyright, Attribution, Contributors, Bibliography, Subtitles

Show this section

Note:

Copyright Notice

Copyright 2019 Indicode

Published by Indicode under a Creative Commons Attribution-NonCommercial-NoDerivs 2.0 Generic (CC BY-NC-ND 2.0) licence.

Under this licence, you are free to:

  • Share — copy and redistribute the material in any medium or format.

The licensor cannot revoke these freedoms as long as you follow the license terms:

  • Attribution — You must give appropriate credit, provide a link to the license, and indicate if changes were made. You may do so in any reasonable manner, but not in any way that suggests the licensor endorses you or your use.
  • NonCommercial — You may not use the material for commercial purposes.
  • NoDerivatives — If you remix, transform, or build upon the material, you may not distribute the modified material.

No additional restrictions — You may not apply legal terms or technological measures that legally restrict others from doing anything the license permits.

More information and fuller details of this license are given on the Creative Commons website.

Indicode assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

Attribution

"Gangalahari" by Indicode, licensed under Creative Commons Attribution-NonCommercial-NoDerivs 2.0 Generic (CC BY-NC-ND 2.0). https://www.indicode.org/text/gangalahari
[Page]
Contributors
  1. @Indicode_ Creation of machine-readable version.
Bibliography
  1. Gangalahari by Jagannatha Pandit, Arvind Kolhatkar (ed.) January 12, 2005. sanskritdocuments.org. https://sanskritdocuments.org/doc_devii/gangAlaharI.html?lang=sa
  2. Gangalahari of Pandita Jagannatha With English translation, G S S Murthy. September 12, 2011. Self-published. https://ia802308.us.archive.org/30/items/SansGangalahari/Sans_Gangalahari.pdf
  3. Paṇḍitarāja Jagannātha's Gaṅgālaharī (With the Commentary by Śrī Sadaśiva & English Translation), Irma Schotsman. 1999. Delhi: Nag Publishers.
  4. Ganga Lahari (गंगा लहरी), Surendra Kumar Varma (डा॰ सुरेन्द्र कुमार वर्मा). June 15, 2013. http://www.openbooksonline.com. http://www.openbooksonline.com/forum/topics/5170231:Topic:378574
  5. Panditraj Jagannath Krit Ganga Lehri Stotra, Vijaya Godbole. https://www.youtube.com/watch?v=yY13vYa5_cM

Subtitles

FormatLabelLanguageFile
vttIndicodeengangalahari_indicode.vtt
vttSamskrtsagangalahari_deva.vtt
srtIndicodeengangalahari_indicode.srt
srtSamskrtsagangalahari_deva.srt
[Page]

Video

୰ Gaŋ̇gaalaharī | Pīyūs̭halaharī

୰ गंगालहरी | पीयूषलहरी

ॐ shrī gaṋēshaaya namaḧ ॐ shrī gaŋ̇gaayai namaḧ
ॐ श्री गणेशाय नमः ॐ श्री गंगायै नमः
꣼samr̜d·dhaɱ̇ saubhaagyaɱ̇ sakala𑇈vasudhaayaak̈ kimapi tan₋-
mahaishvaryaɱ̇ līlaa𑇈janita𑇈jagatak̈ khaṋḓa𑇈parashōḧ.
shrutīnaaɱ̇ sarvasvaɱ̇ sukr̜tam𑇈atha mūrtaɱ̇ sumanasaaɱ̇
sudhaa𑇈saundaryaṅ tē salilam𑇈ashivaṅ naḧ shamayatu ¶ 1
꣼समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन्-
महैश्वर्यं लीलाजनितजगतः खण्डपरशोः ।
श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां
सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु ॥ १ ॥
daridraaṋaaṅ dainyaṅ duritam𑇈atha durvaasana𑇈hr̜daaṅ
drutaṅ dūrī𑇈kurvan𑇈sakr̜d₋api gatō⸚ dr̜s̭hṱi𑇈saraṋim.
api draag₋aavidyaa𑇈druma𑇈dalana𑇈dīks̭haa𑇈gurur⸚iha
pravaahas⸚tē vaaraaɱ̇ shriyam𑇈ayam𑇈apaaraaṅ dishatu naḧ ¶ 2
दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदां
द्रुतं दूरीकुर्वन्सकृदपि गतो दृष्टिसरणिम् ।
अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥ २ ॥
udaɲcan₋maartaṋḓa𑇈sphuṱa𑇈kapaṱa𑇈hēramba𑇈jananī𑇈-
kaṱaaks̭ha𑇈vyaaks̭hēpa𑇈ks̭haṋa𑇈janita𑇈saŋ̇ks̭hōbha𑇈nivahaaḧ.
bhavantu tvaŋgantō⸚ hara𑇈shirasi gaŋgaa𑇈tanu𑇈bhuvas⸚-
taraŋgaaf̈ prōttuŋgaa⸚ durita𑇈bhaya𑇈bhaŋgaaya bhavataam ¶ 3
उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननी-
कटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः ।
भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुवस्-
तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥ ३ ॥
tava𑇈alambaad𑇈amba sphurad𑇈alaghu𑇈garvēṋa sahasaa
mayaa sarvē𑇈ऽvajɲaa𑇈saraṋim𑇈atha nītaaḧ sura𑇈gaṋaaḧ.
idaanīm𑇈audaasyaṁ bhajasi yadi bhaagīrathi tadaa
niraadhaarō⸚ haa rōdimi kathaya kēs̭haam𑇈iha puraḧ ¶ 4
तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा
मया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः ।
इदानीमौदास्यं भजसि यदि भागीरथि तदा
निराधारो हा रोदिमि कथय केषामिह पुरः ॥ ४ ॥

[Page]

[Page]
smr̜tiɱ̇ yaataa puɱ̇saam𑇈akr̜ta𑇈sukr̜taanaam𑇈api ca yaa
haraty₋antas⸚tandraaṅ timiram𑇈iva candraaɱ̇shu𑇈saraṋiḧ.
iyaɱ̇ saa tē mūrtiḧ sakala𑇈sura𑇈saɱ̇sēvya𑇈salilaa
mamaantaḧ𑇈santaapaṅ trividham𑇈api paapaɲ̇ ca harataam ¶ 5
स्मृतिं याता पुंसामकृतसुकृतानामपि च या
हरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः ।
इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिला
ममान्तःसन्तापं त्रिविधमपि पापं च हरताम् ॥ ५ ॥
api praajyaɱ̇ raajyaṅ tr̜ṋam𑇈iva parityajya sahasaa
vilōlad𑇈vaanīraṅ tava janani tīraɱ̇ shritavataam.
sudhaataḧ svaadīyas⸚salila𑇈bharam𑇈aatr̜pti pibataaɲ̇
janaanaam𑇈aanandaf̈ parihasati nirvaaṋa𑇈padavīm ¶ 6
अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसा
विलोलद्वानीरं तव जननि तीरं श्रितवताम् ।
सुधातः स्वादीयस्सलिलभरमातृप्ति पिबतां
जनानामानन्दः परिहसति निर्वाणपदवीम् ॥ ६ ॥
prabhaatē snaantīnaaṅ nr̜pati𑇈ramaṋīnaaŋ̇ kuca𑇈taṱī𑇈-
gatō⸚ yaavan₋maatar⸚milati tava tōyair⸚mr̜ga𑇈madaḧ.
mr̜gaas⸚taavad₋vaimaanika𑇈shata𑇈sahasraif̈ parivr̜taa
vishanti svac·chandaɱ̇ vimala𑇈vapus̭hō⸚ nandana𑇈vanam ¶ 7
प्रभाते स्नान्तीनां नृपतिरमणीनां कुचतटी-
गतो यावन्मातर्मिलति तव तोयैर्मृगमदः ।
मृगास्तावद्वैमानिकशतसहस्रैः परिवृता
विशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ॥ ७ ॥
smr̜taɱ̇ sadyaḧ svaantaɱ̇ viracayati shaantaɱ̇ sakr̜d₋api
pragītaɱ̇ yatpaapaɲ̇ jhaṱiti bhava𑇈taapaɲ̇ ca harati.
idaṅ tad₋gaŋgēₛti shravaṋa𑇈ramaṋīyaŋ̇ khalu padaṁ
mama praaṋa𑇈praantē vadana𑇈kamala𑇈antar𑇈vilasatu ¶ 8
स्मृतं सद्यः स्वान्तं विरचयति शान्तं सकृदपि
प्रगीतं यत्पापं झटिति भवतापं च हरति ।
इदं तद्गङ्गेति श्रवणरमणीयं खलु पदं
मम प्राणप्रान्ते वदनकमलान्तर्विलसतु ॥ ८ ॥

[Page]

[Page]
yad𑇈antak̈ khēlantō⸚ bahulatara𑇈santōs̭ha𑇈bharitaa
na kaakaa naaka𑇈adhīshvara𑇈nagara𑇈saakaaŋks̭ha𑇈manasaḧ.
nivaasaal₋lōkaanaaɲ̇ jani𑇈maraṋa𑇈shōka𑇈apaharaṋaṅ
tad₋ētat𑇈tē tīraɱ̇ shrama𑇈shamana𑇈dhīraṁ bhavatu naḧ ¶ 9
यदन्तः खेलन्तो बहुलतरसन्तोषभरिता
न काका नाकाधीश्वरनगरसाकाङ्क्षमनसः ।
निवासाल्लोकानां जनिमरणशोकापहरणं
तदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥ ९ ॥
na yat𑇈saaks̭haad₋vēdair⸚api galita𑇈bhēdair⸚avasitaṅ
na yasmiɲ₋jīvaanaaṁ prasarati manō⸚vaag𑇈avasaraḧ.
niraakaaraṅ nityaṅ nija𑇈mahima𑇈nirvaasita𑇈tamō
vishud·dhaɱ̇ yat𑇈tattvaɱ̇ sura𑇈taṱini tattvaṅ na vis̭hayaḧ ¶ 10
न यत्साक्षाद्वेदैरपि गलितभेदैरवसितं
न यस्मिञ्जीवानां प्रसरति मनोवागवसरः ।
निराकारं नित्यं निजमहिमनिर्वासिततमो
विशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः ॥ १० ॥
mahaa𑇈daanair⸚dhyaanair⸚bahuvidha𑇈vitaanair⸚api ca yan₋-
na labhyaŋ̇ ghōraabhiḧ suvimala𑇈tapō⸚raashibhir⸚api.
acintyaṅ tad₋vis̭hṋōf̈ padam𑇈akhila𑇈saadhaaraṋatayaa
dadaanaa kēna𑇈asi tvam𑇈iha tulanīyaa kathaya naḧ ¶ 11
महादानैर्ध्यानैर्बहुविधवितानैरपि च यन्-
न लभ्यं घोराभिः सुविमलतपोराशिभिरपि ।
अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया
ददाना केनासि त्वमिह तुलनीया कथय नः ॥ ११ ॥
nr̜ṋaam𑇈īks̭haa𑇈maatraad₋api pariharantyaa⸚ bhava𑇈bhayaɱ̇
shivaayaas⸚tē mūrtēk̈ ka iha mahimaanaṅ nigadatu.
amars̭ha𑇈mlaanaayaaf̈ paramam𑇈anurōdhaŋ̇ giribhuvō
vihaaya shrīkaṋṱhaḧ shirasi niyataṅ dhaarayati yaam ¶ 12
नृणामीक्षामात्रादपि परिहरन्त्या भवभयं
शिवायास्ते मूर्तेः क इह महिमानं निगदतु ।
अमर्षम्लानायाः परममनुरोधं गिरिभुवो
विहाय श्रीकण्ठः शिरसि नियतं धारयति याम् ॥ १२ ॥

[Page]

[Page]
vinindyaany₋unmattair⸚api ca parihaaryaaṋi patitair⸚-
avaacyaani vraatyaiḧ sapulakam𑇈apaasyaani pishunaiḧ.
harantī lōkaanaam𑇈anavaratam𑇈ēnaaɱ̇si kiyataaŋ̇
kadaa𑇈ऽpy₋ashraantaa tvaɲ̇ jagati punarēkaa vijayasē ¶ 13
विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितैर्-
अवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः ।
हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ १३ ॥
skhalantī svar𑇈lōkaad₋avani𑇈tala𑇈shōka𑇈apahr̜tayē
jaṱaa𑇈jūṱa𑇈granthau yad𑇈asi vinibad·dhaa purabhidaa.
ayē nirlōbhaanaam𑇈api manasi lōbhaɲ̇ janayataaŋ̇
guṋaanaam𑇈ēva𑇈ayaṅ tava janani dōs̭haf̈ pariṋataḧ ¶ 14
स्खलन्ती स्वर्लोकादवनितलशोकापहृतये
जटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा ।
अये निर्लोभानामपि मनसि लोभं जनयतां
गुणानामेवायं तव जननि दोषः परिणतः ॥ १४ ॥
jaḓaan𑇈andhaan paŋgūn prakr̜ti𑇈badhiraan𑇈ukti𑇈vikalaan
graha𑇈grastaan𑇈asta𑇈akhiladurita𑇈nistaara𑇈saraṋīn.
nilimpair⸚nirmuktaan𑇈api ca niraya𑇈antar⸚nipatatō⸚
naraan𑇈amba traatuṅ tvam𑇈iha paramaṁ bhēs̭hajam𑇈asi ¶ 15
जडानन्धान् पङ्गून् प्रकृतिबधिरानुक्तिविकलान्
ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् ।
निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततो
नरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥ १५ ॥
svabhaava𑇈svac·chaanaaɱ̇ sahaja𑇈shishiraaṋaam𑇈ayam𑇈apaam𑇈-
apaaras⸚tē maatar⸚jayati mahimaa kō⸚ऽpi jagati.
mudaa yaŋ̇ gaayanti dyu𑇈talam𑇈anavadya𑇈dyuti𑇈bhr̜taḧ
samaasaadya𑇈adya𑇈api sphuṱa𑇈pulaka𑇈saandraaḧ sagarajaaḧ ¶ 16
स्वभावस्वच्छानां सहजशिशिराणामयमपाम्-
अपारस्ते मातर्जयति महिमा कोऽपि जगति ।
मुदा यं गायन्ति द्युतलमनवद्यद्युतिभृतः
समासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥ १६ ॥

[Page]

[Page]
kr̜ta𑇈ks̭hudraiₛnaskaan𑇈atha jhaṱiti santapta𑇈manasaḧ
samud·dhartuɱ̇ santi tribhuvana𑇈talē tīrtha𑇈nivahaaḧ.
api praayashcitta𑇈prasaraṋa𑇈patha𑇈atīta𑇈caritaan𑇈-
naraan𑇈dūrī𑇈kartuṅ tvam𑇈iva janani tvaɱ̇ vijayasē ¶ 17
कृतक्षुद्रैनस्कानथ झटिति सन्तप्तमनसः
समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।
अपि प्रायश्चित्तप्रसरणपथातीतचरितान्-
नरान्दूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ १७ ॥
nidhaanaṅ dharmaaṋaaŋ̇ kimapi ca vidhaanaṅ nava𑇈mudaaṁ
pradhaanaṅ tīrthaanaam𑇈amala𑇈paridhaanaṅ tri𑇈jagataḧ.
samaadhaanaṁ bud·dhēr⸚atha khalu tirōdhaanam𑇈adhiyaaɱ̇
shriyaam𑇈aadhaanaṅ naf̈ pariharatu taapaṅ tava vapuḧ ¶ 18
निधानं धर्माणां किमपि च विधानं नवमुदां
प्रधानं तीर्थानाममलपरिधानं त्रिजगतः ।
समाधानं बुद्धेरथ खलु तिरोधानमधियां
श्रियामाधानं नः परिहरतु तापं तव वपुः ॥ १८ ॥
purō⸚ dhaavaṅ𑇈dhaavaṅ draviṋa𑇈madiraa𑇈ghūrṋita𑇈dr̜shaaṁ
mahīpaanaaṅ naanaa𑇈taruṋatara𑇈khēdasya niyatam.
mamaiₛva𑇈ayaṁ mantuḧ sva𑇈hita𑇈shata𑇈hantur⸚jaḓa𑇈dhiyō⸚
viyōgas⸚tē maatar⸚yad₋iha karuṋaa𑇈ऽtak̈ ks̭haṋam𑇈api ¶ 19
पुरो धावंधावं द्रविणमदिराघूर्णितदृशां
महीपानां नानातरुणतरखेदस्य नियतम् ।
ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियो
वियोगस्ते मातर्यदिह करुणातः क्षणमपि ॥ १९ ॥
marul₋līlaa𑇈lōlal₋lahari𑇈lulita𑇈ambhōja𑇈paṱalī𑇈-
skhalat𑇈paaɱ̇su𑇈vraata₋c·churaṋa𑇈visarat𑇈kauŋkuma𑇈ruci.
sura𑇈strī𑇈vaks̭hōja𑇈ks̭harad𑇈agaru𑇈jambaala𑇈jaṱilaɲ̇
jalaṅ tē jambaalaṁ mama janana𑇈jaalaɲ̇ jarayatu ¶ 20
मरुल्लीलालोलल्लहरिलुलिताम्भोजपटली-
स्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि ।
सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलं
जलं ते जम्बालं मम जननजालं जरयतु ॥ २० ॥

[Page]

[Page]
samutpattif̈ padmaa𑇈ramaṋa𑇈pada𑇈padma𑇈amalanakhaan₋-
nivaasak̈ kandarpa𑇈pratibhaṱa𑇈jaṱaa𑇈jūṱa𑇈bhavanē.
atha𑇈ayaɱ̇ vyaasaŋgō hata𑇈patita𑇈nistaaraṋa𑇈vidhau
na kasmaa₋dutkars̭has⸚tava janani jaagarti jagati ¶ 21
समुत्पत्तिः पद्मारमणपदपद्मामलनखान्-
निवासः कन्दर्पप्रतिभटजटाजूटभवने ।
अथायं व्यासङ्गो हतपतितनिस्तारणविधौ
न कस्मादुत्कर्षस्तव जननि जागर्ति जगति ॥ २१ ॥
nagēbhyō yaantīnaaŋ̇ kathaya taṱinīnaaŋ̇ katamayaa
puraaṋaaɱ̇ saɱ̇hartuḧ sura𑇈dhuni kapardō⸚ऽdhiruruhē.
kayaa ca shrī𑇈bhartuf̈ pada𑇈kamalam𑇈aks̭haali salilais⸚-
tulaa𑇈lēshō yasyaaṅ tava janani dīyēta kavibhiḧ ¶ 22
नगेभ्यो यान्तीनां कथय तटिनीनां कतमया
पुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।
कया च श्रीभर्तुः पदकमलमक्षालि सलिलैस्-
तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥ २२ ॥
vidhattaaṅ niḧ𑇈shaŋkaṅ niravadhisamaadhiɱ̇ vidhir⸚ahō
sukhaɱ̇ shēs̭hē shētaaɱ̇ harir⸚avirataṅ nr̜tyatu haraḧ.
kr̜taṁ praayashcittair⸚alam𑇈atha tapō⸚daana𑇈yajanaiḧ
savitrī kaamaanaaɱ̇ yadi jagati jaagarti bhavatī ¶ 23
विधत्तां निःशङ्कं निरवधिसमाधिं विधिरहो
सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति भवती ॥ २३ ॥
anaathaḧ snēhऽ𑇈aardraaɱ̇ vigalita𑇈gatif̈ puṋya𑇈gatidaaṁ
patan vishvōₛd·dhartrīŋ̇ gada𑇈vigalitaḧ sid·dha𑇈bhis̭hajam.
sudhaa𑇈sindhuṅ tr̜s̭hṋaa𑇈ऽऽkulita𑇈hr̜dayō⸚ maataram𑇈ayaɱ̇
shishuḧ sampraaptas⸚tvaam𑇈aham𑇈iha vidadhyaaḧ samucitam ¶ 24
अनाथः स्नेहार्‌द्रां विगलितगतिः पुण्यगतिदां
पतन् विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम् ।
सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयं
शिशुः सम्प्राप्तस्त्वामहमिह विदध्याः समुचितम् ॥ २४ ॥

[Page]

[Page]
vilīnō⸚ vai vaivasvata𑇈nagara𑇈kōlaahala𑇈bharaḧ
gataa⸚ dūtaa⸚ dūraŋ̇ kvacid₋api parētaan𑇈mr̜gayitum.
vimaanaanaaɱ̇ vraatō⸚ vidalayati vīthir⸚divis̭hadaaŋ̇
kathaa tē kalyaaṋī yad𑇈avadhi mahī𑇈maṋḓalam𑇈agaat ¶ 25
विलीनो वै वैवस्वतनगरकोलाहलभरः
गता दूता दूरं क्वचिदपि परेतान्मृगयितुम् ।
विमानानां व्रातो विदलयति वीथिर्दिविषदां
कथा ते कल्याणी यदवधि महीमण्डलमगात् ॥ २५ ॥
sphurat𑇈kaama𑇈krōdha𑇈prabalatara𑇈saɲjaata𑇈jaṱila𑇈-
jvara𑇈jvaalaa𑇈jaala𑇈jvalita𑇈vapus̭haaṅ naf̈ pratidinam.
harantaaɱ̇ santaapaŋ̇ kamapi marud𑇈ullaasa𑇈lahari₋-
c·chaṱaa𑇈caɲcat𑇈paathak̈𑇈kaṋa𑇈saraṋayō⸚ divya𑇈saritaḧ ¶ 26
स्फुरत्कामक्रोधप्रबलतरसञ्जातजटिल-
ज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् ।
हरन्तां सन्तापं कमपि मरुदुल्लासलहरि-
च्छटाचञ्चत्पाथःकणसरणयो दिव्यसरितः ॥ २६ ॥
idaɱ̇ hi brahmaaṋḓaɱ̇ sakala𑇈bhuvanऽ𑇈aabhōga𑇈bhavanaṅ
taraŋgair⸚yasya𑇈antar⸚luṱhati paritas⸚tindukam𑇈iva.
sa⸚ ēs̭ha⸚ shrīkaṋṱha𑇈pravitata𑇈jaṱaa𑇈jūṱa𑇈jaṱilaḧ
jalaanaaɱ̇ saŋghaatas⸚tava janani taapaɱ̇ haratu naḧ ¶ 27
इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनं
तरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव ।
स एष श्रीकण्ठप्रविततजटाजूटजटिलः
जलानां सङ्घातस्तव जननि तापं हरतु नः ॥ २७ ॥
trapantē tīrthaani tvaritam𑇈iha yasyōₛd·dhr̜ti𑇈vidhau
karaŋ̇ karṋē kurvanty₋api kila kapaali𑇈prabhr̜tayaḧ.
imaṅ taṁ maam𑇈amba tvam𑇈iyam𑇈anukampaa𑇈ऽऽrdra𑇈hr̜dayē
punaanaa sarvēs̭haam𑇈agha𑇈mathana𑇈darpaṅ dalayasi ¶ 28
त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ
करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः ।
इमं तं मामम्ब त्वमियमनुकम्पार्द्रहृदये
पुनाना सर्वेषामघमथनदर्पं दलयसि ॥ २८ ॥

[Page]

[Page]
shvapaakaanaaɱ̇ vraatair₋amita𑇈vicikitsaa𑇈vicalitair⸚-
vimuktaanaam𑇈ēkaŋ̇ kila sadanam𑇈ēnaf̈𑇈paris̭hadaam.
ahō maam𑇈ud·dhartuɲ̇ janani ghaṱayantyaaf̈ parikaraṅ
tava shlaaghaaŋ̇ kartuŋ̇ katham𑇈iva samarthō₋ narapashuḧ ¶ 29
श्वपाकानां व्रातैरमितविचिकित्साविचलितैर्-
विमुक्तानामेकं किल सदनमेनःपरिषदाम् ।
अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरं
तव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥ २९ ॥
na kō⸚ऽpy₋ētaavantaŋ̇ khalu samayam𑇈aarabhya militō
yad₋ud·dhaaraad₋aaraad₋bhavati jagatō vismaya𑇈bharaḧ.
iti𑇈imaam𑇈īhaaṅ tē manasi cira𑇈kaalaɱ̇ sthitavatīm𑇈-
ayaɱ̇ sampraaptō⸚ऽhaɱ̇ saphalayitum𑇈amba prathamataḧ ¶ 30
न कोऽप्येतावन्तं खलु समयमारभ्य मिलितो
यदुद्धारादाराद्भवति जगतो विस्मयभरः ।
इतीमामीहां ते मनसि चिरकालं स्थितवतीम्-
अयं सम्प्राप्तोऽहं सफलयितुमम्ब प्रथमतः ॥ ३० ॥
shvavr̜t𑇈tivyaasaŋgō⸚ niyatam𑇈atha mithyaa𑇈pralapanaŋ̇
kutarkēs̭h₋vabhyaasaḧ satata𑇈parapaishunya𑇈mananam.
api shraavaɱ̇ shraavaṁ mama tu punar𑇈ēvaŋ̇ guṋa𑇈gaṋaan𑇈-
r̜tē tvat⸚kō naama ks̭haṋam𑇈api nirīks̭hēta vadanam ¶ 31
श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनं
कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् ।
अपि श्रावं श्रावं मम तु पुनरेवं गुणगणान्-
ऋते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥ ३१ ॥
vishaalaabhyaam𑇈aabhyaaŋ̇ kim𑇈iha nayanaabhyaaŋ̇ khalu phalaṅ
na yaabhyaam𑇈aalīḓhaa parama𑇈ramaṋīyaa tava tanuḧ.
ayaɱ̇ hi nyakkaarō⸚ janani manujasya shravaṋayōr⸚-
yayōr⸚na𑇈antar⸚yaatas⸚tava lahari𑇈līlaa𑇈kalakalaḧ ¶ 32
विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलं
न याभ्यामालीढा परमरमणीया तव तनुः ।
अयं हि न्यक्कारो जननि मनुजस्य श्रवणयोर्-
ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥ ३२ ॥

[Page]

[Page]
vimaanaiḧ svac·chandaɱ̇ sura𑇈puram𑇈ayantē sukr̜tinaḧ
patanti draak𑇈paapaa⸚ janani naraka𑇈antaf̈ para𑇈vashaaḧ.
vibhaagō⸚ऽyaṅ tasminn₋ashubha𑇈maya𑇈mūrtau janapadē
na yatra tvaɱ̇ līlaa𑇈dalita𑇈manuja𑇈ashēs̭ha𑇈kalus̭haa ¶ 33
विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनः
पतन्ति द्राक्पापा जननि नरकान्तः परवशाः ।
विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदे
न यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥ ३३ ॥
api ghnantō⸚ vipraan𑇈aviratam𑇈ushantō⸚ guru𑇈satīḧ
pibantō⸚ mairēyaṁ punar⸚api harantash⸚ca kanakam.
vihaaya tvayy₋antē tanum𑇈atanu𑇈daana𑇈adhvara𑇈jus̭haam₋-
upar₋yamba krīḓanty₋akhila𑇈sura𑇈sambhaavita𑇈padaaḧ ¶ 34
अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीः
पिबन्तो मैरेयं पुनरपि हरन्तश्च कनकम् ।
विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषाम्-
उपर्यम्ब क्रीडन्त्यखिलसुरसम्भावितपदाः ॥ ३४ ॥
alabhyaɱ̇ saurabhyaɱ̇ harati niyataɱ̇ yaḧ sumanasaaŋ̇
ks̭haṋaad₋ēva praaṋaan𑇈api viraha𑇈shastra𑇈ks̭hata𑇈bhr̜taam.
tvadīyaanaaɱ̇ līlaa𑇈calita𑇈laharīṋaaɱ̇ vyatikaraat
punītē sō⸚ऽpi draag𑇈ahaha pavamaanas⸚tribhuvanam ¶ 35
अलभ्यं सौरभ्यं हरति नियतं यः सुमनसां
क्षणादेव प्राणानपि विरहशस्त्रक्षतभृताम् ।
त्वदीयानां लीलाचलितलहरीणां व्यतिकरात्
पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ३५ ॥
kiyantaḧ santy₋ēkē niyatam𑇈iha lōka𑇈artha𑇈ghaṱakaaḧ
parē pūta𑇈atmaanak̈ kati ca para𑇈lōka𑇈praṋayinaḧ.
sukhaɱ̇ shētē maatas⸚tava khalu kr̜paataf̈ punar⸚ayaɲ̇
jagannaathaḧ shashvat𑇈tvayi nihita𑇈lōka𑇈dvaya𑇈bharaḧ ¶ 36
कियन्तः सन्त्येके नियतमिह लोकार्थघटकाः
परे पूतात्मानः कति च परलोकप्रणयिनः ।
सुखं शेते मातस्तव खलु कृपातः पुनरयं
जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥ ३६ ॥

[Page]

[Page]
bhavatyaa hi vraatya𑇈adhama𑇈patitayaa𑇈 khaṋḓa𑇈paris̭hat𑇈-
paritraaṋa𑇈snēhaḧ shlathayitum𑇈ashakyak̈ khalu yathaa.
mama𑇈apy₋ēvaṁ prēmaa durita𑇈nivahēs̭hv𑇈amba jagati
svabhaavō⸚ऽyaɱ̇ sarvair⸚api khalu yatō dus̭hpariharaḧ ¶ 37
भवत्या हि व्रात्याधमपतितया खण्डपरिषत्-
परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा ।
ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति
स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥ ३७ ॥
pradōs̭ha𑇈antar⸚nr̜tyat𑇈pura𑇈mathana𑇈līlōd·dhr̜ta𑇈jaṱaa𑇈-
taṱa𑇈abhōga𑇈prēŋkhal₋lahari𑇈bhuja𑇈santaana𑇈vidhutiḧ.
bila𑇈krōḓa𑇈krīḓaj₋jala𑇈ḓamaru𑇈ṱaŋkaara𑇈subhagas⸚-
tirōdhattaaṅ taapaṅ tridasha𑇈taṱinī𑇈taaṋḓava𑇈vidhiḧ ¶ 38
प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा-
तटाभोगप्रेङ्खल्लहरिभुजसन्तानविधुतिः ।
बिलक्रोडक्रीडज्जलडमरुटङ्कारसुभगस्-
तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥ ३८ ॥
sadaiva tvayy₋ēva𑇈arpita𑇈kushala𑇈cintaa𑇈bharamimaɱ̇
yadi tvaṁ maam𑇈amba tyajasi samayē𑇈ऽsmin𑇈suvis̭hamē.
tadaa vishvaasō⸚ऽyaṅ tribhuvana𑇈talaad₋astam𑇈ayatē
niraadhaaraa cēyaṁ bhavati khalu nirvyaaja𑇈karuṋaa ¶ 39
सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं
यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे ।
तदा विश्वासोऽयं त्रिभुवनतलादस्तमयते
निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥ ३९ ॥
kapardaad₋ullasya praṋaya𑇈milad₋ardha𑇈aŋga𑇈yuvatēḧ
puraarēf̈ prēŋkhantyō⸚ mr̜dulatara𑇈sīmanta𑇈saraṋau.
bhavaanyaa saapatnya𑇈sphurita𑇈nayanaŋ̇ kōmala𑇈rucaa
karēṋऽ𑇈aaks̭hiptaas⸚tē janani vijayantaaɱ̇ laharayaḧ ¶ 40
कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः
पुरारेः प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ ।
भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा
करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४० ॥

[Page]

[Page]
prapadyantē lōkaak̈ kati na bhavatīm𑇈atra𑇈bhavatīm𑇈-
upaadhis⸚tatra𑇈ayaɱ̇ sphurati yad₋abhīs̭hṱaɱ̇ vitarasi.
shapē tubhyaṁ maatar⸚mama tu punar⸚aatmaa sura𑇈dhuni
svabhaavaad₋ēva tvayy₋amitam𑇈anuraagaɱ̇ vidhr̜tavaan ¶ 41
प्रपद्यन्ते लोकाः कति न भवतीमत्रभवतीम्-
उपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि ।
शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि
स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥ ४१ ॥
lalaaṱē yaa lōkair₋iha khalu salīlaṅ tilakitaa
tamō₋ hantuṅ dhattē taruṋatara𑇈maartaṋḓa𑇈tulanaam.
vilumpantī sadyō₋ vidhi𑇈likhita𑇈durvarṋa𑇈saraṋiṅ
tvadīyaa saa mr̜tsnaa mama haratu kr̜tsnaam𑇈api shucam ¶ 42
ललाटे या लोकैरिह खलु सलीलं तिलकिता
तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् ।
विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं
त्वदीया सा मृत्स्ना मम हरतु कृत्स्नामपि शुचम् ॥ ४२ ॥
naraan𑇈mūḓhaaɱ̇s₋tat𑇈taj₋janapada𑇈samaasakta𑇈manasō⸚
hasantaḧ sōllaasaɱ̇ vikaca𑇈kusuma𑇈vraata𑇈mis̭hataḧ.
punaanaaḧ saurabhyaiḧ satatam𑇈alinō⸚ nitya𑇈malinaan𑇈-
sakhaayō⸚ naḧ santu tridasha𑇈taṱinī𑇈tīra𑇈taravaḧ ¶ 43
नरान्मूढांस्तत्तज्जनपदसमासक्तमनसो
हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः ।
पुनानाः सौरभ्यैः सततमलिनो नित्यमलिनान्-
सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥ ४३ ॥
yajanty₋ēkē dēvaan kaṱhinatara𑇈sēvaaɱ̇s₋tad₋aparē
vitaana𑇈vyaasaktaa⸚ yama𑇈niyama𑇈raktaak̈ katipayē.
ahaṅ tu tvan₋naama𑇈smaraṋa𑇈bhr̜ta𑇈kaamas⸚tripathagē
jagaj₋jaalaɲ̇ jaanē janani tr̜ṋa𑇈jaalēna sadr̜sham ¶ 44
यजन्त्येके देवान् कठिनतरसेवांस्तदपरे
वितानव्यासक्ता यमनियमरक्ताः कतिपये ।
अहं तु त्वन्नामस्मरणभृतकामस्त्रिपथगे
जगज्जालं जाने जननि तृणजालेन सदृशम् ॥ ४४ ॥

[Page]

[Page]
avishraantaɲ̇ janma𑇈avadhi sukr̜ta𑇈janma𑇈arjana𑇈kr̜taaɱ̇
sataaɱ̇ shrēyak̈ kartuŋ̇ kati na kr̜tinaḧ santi vibudhaaḧ.
nirastऽ𑇈aalambaanaam𑇈akr̜ta𑇈sukr̜taanaaṅ tu bhavatīɱ̇
vina𑇈amus̭hmil̐₋lōkē na param𑇈avalōkē hita𑇈karam ¶ 45
अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां
सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।
निरस्तालम्बानामकृतसुकृतानां तु भवतीं
विनामुष्मिल्ँलोके न परमवलोके हितकरम् ॥ ४५ ॥
payaf̈ pītvaa maatas⸚tava sapadi yaataḧ sahacarair⸚-
vimūḓhaiḧ saɱ̇rantuŋ̇ kvacid₋api na vishraantim𑇈agamam.
idaanīm𑇈utsaŋgē mr̜du𑇈pavana𑇈saɲcaara𑇈shishirē
ciraad₋unnidraṁ maaɱ̇ sadaya𑇈hr̜dayē shaayaya ciram ¶ 46
पयः पीत्वा मातस्तव सपदि यातः सहचरैर्-
विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।
इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरे
चिरादुन्निद्रं मां सदयहृदये शायय चिरम् ॥ ४६ ॥
badhaana draag₋ēva draḓhima𑇈ramaṋīyaṁ parikaraŋ̇
kirīṱē baalēₛnduṅ niyamaya punaf̈ pannaga𑇈gaṋaiḧ.
na kuryaas⸚tvaɱ̇ hēlaam𑇈itara𑇈jana𑇈saadhaaraṋatayaa
jagannaathasya𑇈ayaɱ̇ sura𑇈dhuni samud·dhaara𑇈samayaḧ ¶ 47
बधान द्रागेव द्रढिमरमणीयं परिकरं
किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः ।
न कुर्यास्त्वं हेलामितरजनसाधारणतया
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥ ४७ ॥
sharac₋candrashvētaaɱ̇ shashi𑇈shakala𑇈shvēta𑇈alamukuṱaaŋ̇
karaik̈ kumbha𑇈ambhōjē vara𑇈bhaya𑇈niraasau ca dadhatīm.
sudhaa𑇈dhaaraa𑇈ऽऽkaaraaₛbharaṋa𑇈vasanaaɱ̇ shubhramakara𑇈-
sthitaaṅ tvaaɱ̇ yē dhyaayanty₋udayati na tēs̭haaṁ paribhavaḧ ¶ 48
शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटां
करैः कुम्भाम्भोजे वरभयनिरासौ च दधतीम् ।
सुधाधाराकाराभरणवसनां शुभ्रमकर-
स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभवः ॥ ४८ ॥

[Page]

[Page]
dara𑇈smita𑇈samullasad𑇈vadana𑇈kaanti𑇈pūra𑇈amr̜tair⸚-
bhava𑇈jvalana𑇈bharjitaan𑇈anisham𑇈ūrjayantī naraan.
cid𑇈ēkamaya𑇈candrikaa𑇈caya𑇈camatkr̜tiṅ tanvatī
tanōtu mama shantanōḧ sapadi shantanōr𑇈aŋganaa ¶ 49
दरस्मितसमुल्लसद्वदनकान्तिपूरामृतैर्-
भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् ।
चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती
तनोतु मम शन्तनोः सपदि शन्तनोरङ्गना ॥ ४९ ॥
mantrair⸚mīlitam𑇈aus̭hadhair⸚mukulitaṅ trastaɱ̇ suraaṋaaŋ̇ gaṋaiḧ
srastaɱ̇ saandra𑇈sudhaa𑇈rasair⸚vidalitaŋ̇ gaarutmatair⸚graavabhiḧ.
vīci𑇈ks̭haalita𑇈kaaliya𑇈ahita𑇈padē svarlōka𑇈kallōlini
tvaṅ taapaṅ niraya𑇈adhunaa mama bhava𑇈jvaalaa𑇈ऽvalīḓha𑇈atmanaḧ ¶ 50
मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः
स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतैर्ग्रावभिः ।
वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनि
त्वं तापं निरयाधुना मम भवज्वालावलीढात्मनः ॥ ५० ॥

[Page]

[Page]
dyūtē naagēndra𑇈kr̜tti𑇈pramatha𑇈gaṋa𑇈maṋi𑇈shrēṋi𑇈nandi𑇈indu𑇈mukhyaɱ̇
sarvasvaɱ̇ haarayitvaa svam𑇈atha purabhidi draak paṋī𑇈kartu𑇈kaamē.
saakūtaɱ̇ haimavatyaa mr̜dula𑇈hasitayaa vīks̭hitaayaas⸚tava𑇈amba
vyaalōlōₛllaasi𑇈valgal₋lahari𑇈naṱa𑇈ghaṱī𑇈taaṋḓavaṅ naf̈ punaatu ¶ 51
द्यूते नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दीन्दुमुख्यं
सर्वस्वं हारयित्वा स्वमथ पुरभिदि द्राक् पणीकर्तुकामे ।
साकूतं हैमवत्या मृदुलहसितया वीक्षितायास्तवाम्ब
व्यालोलोल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ॥ ५१ ॥
vibhūs̭hita𑇈anaŋga𑇈ripu𑇈uttama𑇈aŋgaa
sadyak̈𑇈kr̜ta𑇈anēka𑇈jana𑇈arti𑇈bhaŋgaa.
manōharōₛttuŋga𑇈calat𑇈taraŋgaa
gaŋgaa mama𑇈aŋgaany₋amalī𑇈karōtu ¶ 52
विभूषितानङ्गरिपूत्तमाङ्गा
सद्यःकृतानेकजनार्तिभङ्गा ।
मनोहरोत्तुङ्गचलत्तरङ्गा
गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२ ॥
imaaṁ pīyūs̭ha𑇈laharīɲ̇ jagannaathēna nirmitaam.
yaf̈ paṱhēt𑇈tasya sarvatra jaayantē sukha𑇈sampadaḧ ¶ ꣸ ¶
इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् ।
यः पठेत्तस्य सर्वत्र जायन्ते सुखसम्पदः ॥ ꣸ ॥